God Photos: Shri Saraswati Mata Ashtotram

Pages

Thursday, February 2, 2017

Shri Saraswati Mata Ashtotram


Shri Saraswati Ashtottara Shatanaamavali




Goddess Saraswati is the Hindu Goddess of knowledge, music, arts, wisdom and the learning worshipped throughout Nepal and India. The Sanskrit word sara means "essence" and swa means "self." Thus Saraswati means "the essence of the self." Saraswati is represented in Hindu mythology as the divine consort of Lord Brahma, the Creator of the universe. Since knowledge is necessary for creation, Saraswati symbolizes the creative power of Brahma. Goddess Saraswati is worshipped by all persons interested in knowledge, especially students, teachers, scholars, and scientists. So we have Shri Saraswati Mata Ashtotram for suceessful in life.

Om Sarasvatyai namaha
Om Mahaabhadraayai namaha
Om Mahaamaayaayai namaha
Om Varapradaayai namaha
Om Shriipradaayai namaha
Om Padmanilayaayai namaha
Om Padmaaxyai namaha
Om Padmavaktrakaayai namaha
Om Shivaanujaayai namaha
Om Pustakabhrite namaha
Om Gyaanamudraayai namaha
Om Ramaayai namaha
Om Paraayai namaha
Om Kaamaruupaayai namaha
Om Mahaavidyaayai namaha
Om Mahaapaataka naashinyai namaha
Om Mahaashrayaayai namaha
Om Maalinyai namaha
Om Mahaabhogaayai namaha
Om Mahaabhujaayai namaha
Om Mahaabhaagaayai namaha
Om Mahotsaahaayai namaha
Om DivyaaNgaayai namaha
Om Suravanditaayai namaha
Om Mahaakaalyai namaha
Om Mahaapaashaayai namaha
Om Mahaakaaraayai namaha
Om Mahaankushaayai namaha
Om Piitaayai namaha
Om Vimalaayai namaha
Om Vishvaayai namaha
Om Vidyunmaalaayai namaha
Om VaishhNavyai namaha
Om Chandrikaayai namaha
Om Chandravadanaayai namaha
Om Chandralekhaavibhuushhitaayai namaha
Om Saavityai namaha
Om Surasaayai namaha
Om Devyai namaha
Om Divyaalankaarabhuushhitaayai namaha
Om Vaagdevyai namaha
Om Vasudaayai namaha
Om Tiivraayai namaha
Om Mahaabhadraayai namaha
Om Mahaabalaayai namaha
Om Bhogadaayai namaha
Om Bhaaratyai namaha
Om Bhaamaayai namaha
Om Govindaayai namaha
Om GOmatyai namaha
Om Shivaayai namaha
Om Jatilaayai namaha
Om Vindhyaavaasaayai namaha
Om Vindhyaachalaviraajitaayai namaha
Om Chandikaayai namaha
Om VaishhNavyai namaha
Om Braahmayai namaha
Om Brahmagyanaikasaadhanaayai namaha
Om Saudaamanyai namaha
Om Sudhaamurtyai namaha
Om Subhadraayai namaha
Om Surapuujitaayai namaha
Om Suvaasinyai namaha
Om Sunaasaayai namaha
Om Vinidraayai namaha
Om Padmalochanaayai namaha
Om Vidyaaruupaayai namaha
Om Vishaalaaxyai namaha
Om Brahmajaayaayai namaha
Om Mahaaphalaayai namaha
Om Trayiimoortaye namaha
Om Trikaalagyaayai namaha
Om Trigunaayai namaha
Om ShaastraruupiNyai namaha
Om Shambhaasurapramathinyai namaha
Om Shubhadaayai namaha
Om Svaraatmikaayai namaha
Om Raktabiijanihantryai namaha
Om Chaamundaayai namaha
Om Ambikaayai namaha
Om MundakaayapraharaNaayai namaha
Om Dhuumralochanamadanaayai namaha
Om Sarvadevastutaayai namaha
Om Saumyaayai namaha
Om Suraasura namaskRitaayai namaha
Om Kaalaraatryai namaha
Om Kalaadharaayai namaha
Om Ruupasaubhaagyadaayinyai namaha
Om Vaagdevyai namaha
Om Varaarohaayai namaha
Om Vaaraahyai namaha
Om Vaarijaasanaayai namaha
Om ChitraaMbaraayai namaha
Om Chitragandhaayai namaha
Om Chitramaalyavibhuushhitaayai namaha
Om Kaantaayai namaha
Om Kaamapradaayai namaha
Om Vandyaayai namaha
Om Vidyaadharasupuujitaayai namaha
Om Shvetaananaayai namaha
Om Niilabhujaayai namaha
Om Chaturvargaphalapradaayai namaha
Om Chaturaanana saamraajyaayai namaha
Om Raktamadhyaayai namaha
Om Nira.njanaayai namaha
Om Ha.nsaasanaayai namaha
Om NiilajaNghaayai namaha
Om BrahmavishhNushivaatmikaayai namaha
Iti Shree Saraswati Ashtottara Shatanamavali Samaptam
If you know any Mantras of Maa Saraswati, share with us. Comment below. Your comments are valuable for us. Share with family and friends.

No comments:

Post a Comment